Declension table of ?bahirbhūtā

Deva

FeminineSingularDualPlural
Nominativebahirbhūtā bahirbhūte bahirbhūtāḥ
Vocativebahirbhūte bahirbhūte bahirbhūtāḥ
Accusativebahirbhūtām bahirbhūte bahirbhūtāḥ
Instrumentalbahirbhūtayā bahirbhūtābhyām bahirbhūtābhiḥ
Dativebahirbhūtāyai bahirbhūtābhyām bahirbhūtābhyaḥ
Ablativebahirbhūtāyāḥ bahirbhūtābhyām bahirbhūtābhyaḥ
Genitivebahirbhūtāyāḥ bahirbhūtayoḥ bahirbhūtānām
Locativebahirbhūtāyām bahirbhūtayoḥ bahirbhūtāsu

Adverb -bahirbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria