Declension table of bahirbhūta

Deva

NeuterSingularDualPlural
Nominativebahirbhūtam bahirbhūte bahirbhūtāni
Vocativebahirbhūta bahirbhūte bahirbhūtāni
Accusativebahirbhūtam bahirbhūte bahirbhūtāni
Instrumentalbahirbhūtena bahirbhūtābhyām bahirbhūtaiḥ
Dativebahirbhūtāya bahirbhūtābhyām bahirbhūtebhyaḥ
Ablativebahirbhūtāt bahirbhūtābhyām bahirbhūtebhyaḥ
Genitivebahirbhūtasya bahirbhūtayoḥ bahirbhūtānām
Locativebahirbhūte bahirbhūtayoḥ bahirbhūteṣu

Compound bahirbhūta -

Adverb -bahirbhūtam -bahirbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria