Declension table of ?bahirarthavādinī

Deva

FeminineSingularDualPlural
Nominativebahirarthavādinī bahirarthavādinyau bahirarthavādinyaḥ
Vocativebahirarthavādini bahirarthavādinyau bahirarthavādinyaḥ
Accusativebahirarthavādinīm bahirarthavādinyau bahirarthavādinīḥ
Instrumentalbahirarthavādinyā bahirarthavādinībhyām bahirarthavādinībhiḥ
Dativebahirarthavādinyai bahirarthavādinībhyām bahirarthavādinībhyaḥ
Ablativebahirarthavādinyāḥ bahirarthavādinībhyām bahirarthavādinībhyaḥ
Genitivebahirarthavādinyāḥ bahirarthavādinyoḥ bahirarthavādinīnām
Locativebahirarthavādinyām bahirarthavādinyoḥ bahirarthavādinīṣu

Compound bahirarthavādini - bahirarthavādinī -

Adverb -bahirarthavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria