Declension table of bahirarthavādin

Deva

NeuterSingularDualPlural
Nominativebahirarthavādi bahirarthavādinī bahirarthavādīni
Vocativebahirarthavādin bahirarthavādi bahirarthavādinī bahirarthavādīni
Accusativebahirarthavādi bahirarthavādinī bahirarthavādīni
Instrumentalbahirarthavādinā bahirarthavādibhyām bahirarthavādibhiḥ
Dativebahirarthavādine bahirarthavādibhyām bahirarthavādibhyaḥ
Ablativebahirarthavādinaḥ bahirarthavādibhyām bahirarthavādibhyaḥ
Genitivebahirarthavādinaḥ bahirarthavādinoḥ bahirarthavādinām
Locativebahirarthavādini bahirarthavādinoḥ bahirarthavādiṣu

Compound bahirarthavādi -

Adverb -bahirarthavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria