Declension table of bahirarthavāda

Deva

MasculineSingularDualPlural
Nominativebahirarthavādaḥ bahirarthavādau bahirarthavādāḥ
Vocativebahirarthavāda bahirarthavādau bahirarthavādāḥ
Accusativebahirarthavādam bahirarthavādau bahirarthavādān
Instrumentalbahirarthavādena bahirarthavādābhyām bahirarthavādaiḥ bahirarthavādebhiḥ
Dativebahirarthavādāya bahirarthavādābhyām bahirarthavādebhyaḥ
Ablativebahirarthavādāt bahirarthavādābhyām bahirarthavādebhyaḥ
Genitivebahirarthavādasya bahirarthavādayoḥ bahirarthavādānām
Locativebahirarthavāde bahirarthavādayoḥ bahirarthavādeṣu

Compound bahirarthavāda -

Adverb -bahirarthavādam -bahirarthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria