सुबन्तावली बहिष्प्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाबहिष्प्रज्ञः बहिष्प्रज्ञौ बहिष्प्रज्ञाः
सम्बोधनम्बहिष्प्रज्ञ बहिष्प्रज्ञौ बहिष्प्रज्ञाः
द्वितीयाबहिष्प्रज्ञम् बहिष्प्रज्ञौ बहिष्प्रज्ञान्
तृतीयाबहिष्प्रज्ञेन बहिष्प्रज्ञाभ्याम् बहिष्प्रज्ञैः बहिष्प्रज्ञेभिः
चतुर्थीबहिष्प्रज्ञाय बहिष्प्रज्ञाभ्याम् बहिष्प्रज्ञेभ्यः
पञ्चमीबहिष्प्रज्ञात् बहिष्प्रज्ञाभ्याम् बहिष्प्रज्ञेभ्यः
षष्ठीबहिष्प्रज्ञस्य बहिष्प्रज्ञयोः बहिष्प्रज्ञानाम्
सप्तमीबहिष्प्रज्ञे बहिष्प्रज्ञयोः बहिष्प्रज्ञेषु

समास बहिष्प्रज्ञ

अव्यय ॰बहिष्प्रज्ञम् ॰बहिष्प्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria