सुबन्तावली ?बहिष्प्राकार

Roma

पुमान्एकद्विबहु
प्रथमाबहिष्प्राकारः बहिष्प्राकारौ बहिष्प्राकाराः
सम्बोधनम्बहिष्प्राकार बहिष्प्राकारौ बहिष्प्राकाराः
द्वितीयाबहिष्प्राकारम् बहिष्प्राकारौ बहिष्प्राकारान्
तृतीयाबहिष्प्राकारेण बहिष्प्राकाराभ्याम् बहिष्प्राकारैः बहिष्प्राकारेभिः
चतुर्थीबहिष्प्राकाराय बहिष्प्राकाराभ्याम् बहिष्प्राकारेभ्यः
पञ्चमीबहिष्प्राकारात् बहिष्प्राकाराभ्याम् बहिष्प्राकारेभ्यः
षष्ठीबहिष्प्राकारस्य बहिष्प्राकारयोः बहिष्प्राकाराणाम्
सप्तमीबहिष्प्राकारे बहिष्प्राकारयोः बहिष्प्राकारेषु

समास बहिष्प्राकार

अव्यय ॰बहिष्प्राकारम् ॰बहिष्प्राकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria