सुबन्तावली ?बहिष्पवित्र

Roma

पुमान्एकद्विबहु
प्रथमाबहिष्पवित्रः बहिष्पवित्रौ बहिष्पवित्राः
सम्बोधनम्बहिष्पवित्र बहिष्पवित्रौ बहिष्पवित्राः
द्वितीयाबहिष्पवित्रम् बहिष्पवित्रौ बहिष्पवित्रान्
तृतीयाबहिष्पवित्रेण बहिष्पवित्राभ्याम् बहिष्पवित्रैः बहिष्पवित्रेभिः
चतुर्थीबहिष्पवित्राय बहिष्पवित्राभ्याम् बहिष्पवित्रेभ्यः
पञ्चमीबहिष्पवित्रात् बहिष्पवित्राभ्याम् बहिष्पवित्रेभ्यः
षष्ठीबहिष्पवित्रस्य बहिष्पवित्रयोः बहिष्पवित्राणाम्
सप्तमीबहिष्पवित्रे बहिष्पवित्रयोः बहिष्पवित्रेषु

समास बहिष्पवित्र

अव्यय ॰बहिष्पवित्रम् ॰बहिष्पवित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria