सुबन्तावली ?बहिष्पत्नीसंयाजत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाबहिष्पत्नीसंयाजत्वम् बहिष्पत्नीसंयाजत्वे बहिष्पत्नीसंयाजत्वानि
सम्बोधनम्बहिष्पत्नीसंयाजत्व बहिष्पत्नीसंयाजत्वे बहिष्पत्नीसंयाजत्वानि
द्वितीयाबहिष्पत्नीसंयाजत्वम् बहिष्पत्नीसंयाजत्वे बहिष्पत्नीसंयाजत्वानि
तृतीयाबहिष्पत्नीसंयाजत्वेन बहिष्पत्नीसंयाजत्वाभ्याम् बहिष्पत्नीसंयाजत्वैः
चतुर्थीबहिष्पत्नीसंयाजत्वाय बहिष्पत्नीसंयाजत्वाभ्याम् बहिष्पत्नीसंयाजत्वेभ्यः
पञ्चमीबहिष्पत्नीसंयाजत्वात् बहिष्पत्नीसंयाजत्वाभ्याम् बहिष्पत्नीसंयाजत्वेभ्यः
षष्ठीबहिष्पत्नीसंयाजत्वस्य बहिष्पत्नीसंयाजत्वयोः बहिष्पत्नीसंयाजत्वानाम्
सप्तमीबहिष्पत्नीसंयाजत्वे बहिष्पत्नीसंयाजत्वयोः बहिष्पत्नीसंयाजत्वेषु

समास बहिष्पत्नीसंयाजत्व

अव्यय ॰बहिष्पत्नीसंयाजत्वम् ॰बहिष्पत्नीसंयाजत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria