Declension table of bahiṣkṛta

Deva

MasculineSingularDualPlural
Nominativebahiṣkṛtaḥ bahiṣkṛtau bahiṣkṛtāḥ
Vocativebahiṣkṛta bahiṣkṛtau bahiṣkṛtāḥ
Accusativebahiṣkṛtam bahiṣkṛtau bahiṣkṛtān
Instrumentalbahiṣkṛtena bahiṣkṛtābhyām bahiṣkṛtaiḥ bahiṣkṛtebhiḥ
Dativebahiṣkṛtāya bahiṣkṛtābhyām bahiṣkṛtebhyaḥ
Ablativebahiṣkṛtāt bahiṣkṛtābhyām bahiṣkṛtebhyaḥ
Genitivebahiṣkṛtasya bahiṣkṛtayoḥ bahiṣkṛtānām
Locativebahiṣkṛte bahiṣkṛtayoḥ bahiṣkṛteṣu

Compound bahiṣkṛta -

Adverb -bahiṣkṛtam -bahiṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria