सुबन्तावली ?बहलवर्त्मन्

Roma

पुमान्एकद्विबहु
प्रथमाबहलवर्त्मा बहलवर्त्मानौ बहलवर्त्मानः
सम्बोधनम्बहलवर्त्मन् बहलवर्त्मानौ बहलवर्त्मानः
द्वितीयाबहलवर्त्मानम् बहलवर्त्मानौ बहलवर्त्मनः
तृतीयाबहलवर्त्मना बहलवर्त्मभ्याम् बहलवर्त्मभिः
चतुर्थीबहलवर्त्मने बहलवर्त्मभ्याम् बहलवर्त्मभ्यः
पञ्चमीबहलवर्त्मनः बहलवर्त्मभ्याम् बहलवर्त्मभ्यः
षष्ठीबहलवर्त्मनः बहलवर्त्मनोः बहलवर्त्मनाम्
सप्तमीबहलवर्त्मनि बहलवर्त्मनोः बहलवर्त्मसु

समास बहलवर्त्म

अव्यय ॰बहलवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria