सुबन्तावली ?बहलत्वच

Roma

नपुंसकम्एकद्विबहु
प्रथमाबहलत्वचम् बहलत्वचे बहलत्वचानि
सम्बोधनम्बहलत्वच बहलत्वचे बहलत्वचानि
द्वितीयाबहलत्वचम् बहलत्वचे बहलत्वचानि
तृतीयाबहलत्वचेन बहलत्वचाभ्याम् बहलत्वचैः
चतुर्थीबहलत्वचाय बहलत्वचाभ्याम् बहलत्वचेभ्यः
पञ्चमीबहलत्वचात् बहलत्वचाभ्याम् बहलत्वचेभ्यः
षष्ठीबहलत्वचस्य बहलत्वचयोः बहलत्वचानाम्
सप्तमीबहलत्वचे बहलत्वचयोः बहलत्वचेषु

समास बहलत्वच

अव्यय ॰बहलत्वचम् ॰बहलत्वचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria