सुबन्तावली ?बहलचक्षुस्

Roma

पुमान्एकद्विबहु
प्रथमाबहलचक्षुः बहलचक्षुषौ बहलचक्षुषः
सम्बोधनम्बहलचक्षुः बहलचक्षुषौ बहलचक्षुषः
द्वितीयाबहलचक्षुषम् बहलचक्षुषौ बहलचक्षुषः
तृतीयाबहलचक्षुषा बहलचक्षुर्भ्याम् बहलचक्षुर्भिः
चतुर्थीबहलचक्षुषे बहलचक्षुर्भ्याम् बहलचक्षुर्भ्यः
पञ्चमीबहलचक्षुषः बहलचक्षुर्भ्याम् बहलचक्षुर्भ्यः
षष्ठीबहलचक्षुषः बहलचक्षुषोः बहलचक्षुषाम्
सप्तमीबहलचक्षुषि बहलचक्षुषोः बहलचक्षुःषु

समास बहलचक्षुस्

अव्यय ॰बहलचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria