Declension table of ?badyamāna

Deva

MasculineSingularDualPlural
Nominativebadyamānaḥ badyamānau badyamānāḥ
Vocativebadyamāna badyamānau badyamānāḥ
Accusativebadyamānam badyamānau badyamānān
Instrumentalbadyamānena badyamānābhyām badyamānaiḥ badyamānebhiḥ
Dativebadyamānāya badyamānābhyām badyamānebhyaḥ
Ablativebadyamānāt badyamānābhyām badyamānebhyaḥ
Genitivebadyamānasya badyamānayoḥ badyamānānām
Locativebadyamāne badyamānayoḥ badyamāneṣu

Compound badyamāna -

Adverb -badyamānam -badyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria