Declension table of ?baditavya

Deva

NeuterSingularDualPlural
Nominativebaditavyam baditavye baditavyāni
Vocativebaditavya baditavye baditavyāni
Accusativebaditavyam baditavye baditavyāni
Instrumentalbaditavyena baditavyābhyām baditavyaiḥ
Dativebaditavyāya baditavyābhyām baditavyebhyaḥ
Ablativebaditavyāt baditavyābhyām baditavyebhyaḥ
Genitivebaditavyasya baditavyayoḥ baditavyānām
Locativebaditavye baditavyayoḥ baditavyeṣu

Compound baditavya -

Adverb -baditavyam -baditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria