Declension table of ?badiṣyat

Deva

MasculineSingularDualPlural
Nominativebadiṣyan badiṣyantau badiṣyantaḥ
Vocativebadiṣyan badiṣyantau badiṣyantaḥ
Accusativebadiṣyantam badiṣyantau badiṣyataḥ
Instrumentalbadiṣyatā badiṣyadbhyām badiṣyadbhiḥ
Dativebadiṣyate badiṣyadbhyām badiṣyadbhyaḥ
Ablativebadiṣyataḥ badiṣyadbhyām badiṣyadbhyaḥ
Genitivebadiṣyataḥ badiṣyatoḥ badiṣyatām
Locativebadiṣyati badiṣyatoḥ badiṣyatsu

Compound badiṣyat -

Adverb -badiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria