Declension table of ?badiṣyantī

Deva

FeminineSingularDualPlural
Nominativebadiṣyantī badiṣyantyau badiṣyantyaḥ
Vocativebadiṣyanti badiṣyantyau badiṣyantyaḥ
Accusativebadiṣyantīm badiṣyantyau badiṣyantīḥ
Instrumentalbadiṣyantyā badiṣyantībhyām badiṣyantībhiḥ
Dativebadiṣyantyai badiṣyantībhyām badiṣyantībhyaḥ
Ablativebadiṣyantyāḥ badiṣyantībhyām badiṣyantībhyaḥ
Genitivebadiṣyantyāḥ badiṣyantyoḥ badiṣyantīnām
Locativebadiṣyantyām badiṣyantyoḥ badiṣyantīṣu

Compound badiṣyanti - badiṣyantī -

Adverb -badiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria