Declension table of ?badiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebadiṣyamāṇā badiṣyamāṇe badiṣyamāṇāḥ
Vocativebadiṣyamāṇe badiṣyamāṇe badiṣyamāṇāḥ
Accusativebadiṣyamāṇām badiṣyamāṇe badiṣyamāṇāḥ
Instrumentalbadiṣyamāṇayā badiṣyamāṇābhyām badiṣyamāṇābhiḥ
Dativebadiṣyamāṇāyai badiṣyamāṇābhyām badiṣyamāṇābhyaḥ
Ablativebadiṣyamāṇāyāḥ badiṣyamāṇābhyām badiṣyamāṇābhyaḥ
Genitivebadiṣyamāṇāyāḥ badiṣyamāṇayoḥ badiṣyamāṇānām
Locativebadiṣyamāṇāyām badiṣyamāṇayoḥ badiṣyamāṇāsu

Adverb -badiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria