Declension table of ?badiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebadiṣyamāṇaḥ badiṣyamāṇau badiṣyamāṇāḥ
Vocativebadiṣyamāṇa badiṣyamāṇau badiṣyamāṇāḥ
Accusativebadiṣyamāṇam badiṣyamāṇau badiṣyamāṇān
Instrumentalbadiṣyamāṇena badiṣyamāṇābhyām badiṣyamāṇaiḥ badiṣyamāṇebhiḥ
Dativebadiṣyamāṇāya badiṣyamāṇābhyām badiṣyamāṇebhyaḥ
Ablativebadiṣyamāṇāt badiṣyamāṇābhyām badiṣyamāṇebhyaḥ
Genitivebadiṣyamāṇasya badiṣyamāṇayoḥ badiṣyamāṇānām
Locativebadiṣyamāṇe badiṣyamāṇayoḥ badiṣyamāṇeṣu

Compound badiṣyamāṇa -

Adverb -badiṣyamāṇam -badiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria