Declension table of ?badhyamāna

Deva

MasculineSingularDualPlural
Nominativebadhyamānaḥ badhyamānau badhyamānāḥ
Vocativebadhyamāna badhyamānau badhyamānāḥ
Accusativebadhyamānam badhyamānau badhyamānān
Instrumentalbadhyamānena badhyamānābhyām badhyamānaiḥ badhyamānebhiḥ
Dativebadhyamānāya badhyamānābhyām badhyamānebhyaḥ
Ablativebadhyamānāt badhyamānābhyām badhyamānebhyaḥ
Genitivebadhyamānasya badhyamānayoḥ badhyamānānām
Locativebadhyamāne badhyamānayoḥ badhyamāneṣu

Compound badhyamāna -

Adverb -badhyamānam -badhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria