सुबन्तावली ?बद्धश्रोत्रमनश्चक्षुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबद्धश्रोत्रमनश्चक्षुः बद्धश्रोत्रमनश्चक्षुषी बद्धश्रोत्रमनश्चक्षूंषि
सम्बोधनम्बद्धश्रोत्रमनश्चक्षुः बद्धश्रोत्रमनश्चक्षुषी बद्धश्रोत्रमनश्चक्षूंषि
द्वितीयाबद्धश्रोत्रमनश्चक्षुः बद्धश्रोत्रमनश्चक्षुषी बद्धश्रोत्रमनश्चक्षूंषि
तृतीयाबद्धश्रोत्रमनश्चक्षुषा बद्धश्रोत्रमनश्चक्षुर्भ्याम् बद्धश्रोत्रमनश्चक्षुर्भिः
चतुर्थीबद्धश्रोत्रमनश्चक्षुषे बद्धश्रोत्रमनश्चक्षुर्भ्याम् बद्धश्रोत्रमनश्चक्षुर्भ्यः
पञ्चमीबद्धश्रोत्रमनश्चक्षुषः बद्धश्रोत्रमनश्चक्षुर्भ्याम् बद्धश्रोत्रमनश्चक्षुर्भ्यः
षष्ठीबद्धश्रोत्रमनश्चक्षुषः बद्धश्रोत्रमनश्चक्षुषोः बद्धश्रोत्रमनश्चक्षुषाम्
सप्तमीबद्धश्रोत्रमनश्चक्षुषि बद्धश्रोत्रमनश्चक्षुषोः बद्धश्रोत्रमनश्चक्षुःषु

समास बद्धश्रोत्रमनश्चक्षुस्

अव्यय ॰बद्धश्रोत्रमनश्चक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria