Declension table of ?baddhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | baddhavatī | baddhavatyau | baddhavatyaḥ |
Vocative | baddhavati | baddhavatyau | baddhavatyaḥ |
Accusative | baddhavatīm | baddhavatyau | baddhavatīḥ |
Instrumental | baddhavatyā | baddhavatībhyām | baddhavatībhiḥ |
Dative | baddhavatyai | baddhavatībhyām | baddhavatībhyaḥ |
Ablative | baddhavatyāḥ | baddhavatībhyām | baddhavatībhyaḥ |
Genitive | baddhavatyāḥ | baddhavatyoḥ | baddhavatīnām |
Locative | baddhavatyām | baddhavatyoḥ | baddhavatīṣu |