Declension table of ?baddhavatī

Deva

FeminineSingularDualPlural
Nominativebaddhavatī baddhavatyau baddhavatyaḥ
Vocativebaddhavati baddhavatyau baddhavatyaḥ
Accusativebaddhavatīm baddhavatyau baddhavatīḥ
Instrumentalbaddhavatyā baddhavatībhyām baddhavatībhiḥ
Dativebaddhavatyai baddhavatībhyām baddhavatībhyaḥ
Ablativebaddhavatyāḥ baddhavatībhyām baddhavatībhyaḥ
Genitivebaddhavatyāḥ baddhavatyoḥ baddhavatīnām
Locativebaddhavatyām baddhavatyoḥ baddhavatīṣu

Compound baddhavati - baddhavatī -

Adverb -baddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria