Declension table of ?baddhapurīṣā

Deva

FeminineSingularDualPlural
Nominativebaddhapurīṣā baddhapurīṣe baddhapurīṣāḥ
Vocativebaddhapurīṣe baddhapurīṣe baddhapurīṣāḥ
Accusativebaddhapurīṣām baddhapurīṣe baddhapurīṣāḥ
Instrumentalbaddhapurīṣayā baddhapurīṣābhyām baddhapurīṣābhiḥ
Dativebaddhapurīṣāyai baddhapurīṣābhyām baddhapurīṣābhyaḥ
Ablativebaddhapurīṣāyāḥ baddhapurīṣābhyām baddhapurīṣābhyaḥ
Genitivebaddhapurīṣāyāḥ baddhapurīṣayoḥ baddhapurīṣāṇām
Locativebaddhapurīṣāyām baddhapurīṣayoḥ baddhapurīṣāsu

Adverb -baddhapurīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria