सुबन्तावली ?बद्धप्रतिश्रुत्

Roma

पुमान्एकद्विबहु
प्रथमाबद्धप्रतिश्रुत् बद्धप्रतिश्रुतौ बद्धप्रतिश्रुतः
सम्बोधनम्बद्धप्रतिश्रुत् बद्धप्रतिश्रुतौ बद्धप्रतिश्रुतः
द्वितीयाबद्धप्रतिश्रुतम् बद्धप्रतिश्रुतौ बद्धप्रतिश्रुतः
तृतीयाबद्धप्रतिश्रुता बद्धप्रतिश्रुद्भ्याम् बद्धप्रतिश्रुद्भिः
चतुर्थीबद्धप्रतिश्रुते बद्धप्रतिश्रुद्भ्याम् बद्धप्रतिश्रुद्भ्यः
पञ्चमीबद्धप्रतिश्रुतः बद्धप्रतिश्रुद्भ्याम् बद्धप्रतिश्रुद्भ्यः
षष्ठीबद्धप्रतिश्रुतः बद्धप्रतिश्रुतोः बद्धप्रतिश्रुताम्
सप्तमीबद्धप्रतिश्रुति बद्धप्रतिश्रुतोः बद्धप्रतिश्रुत्सु

समास बद्धप्रतिश्रुत्

अव्यय ॰बद्धप्रतिश्रुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria