सुबन्तावली ?बद्धप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाबद्धप्रतिज्ञः बद्धप्रतिज्ञौ बद्धप्रतिज्ञाः
सम्बोधनम्बद्धप्रतिज्ञ बद्धप्रतिज्ञौ बद्धप्रतिज्ञाः
द्वितीयाबद्धप्रतिज्ञम् बद्धप्रतिज्ञौ बद्धप्रतिज्ञान्
तृतीयाबद्धप्रतिज्ञेन बद्धप्रतिज्ञाभ्याम् बद्धप्रतिज्ञैः बद्धप्रतिज्ञेभिः
चतुर्थीबद्धप्रतिज्ञाय बद्धप्रतिज्ञाभ्याम् बद्धप्रतिज्ञेभ्यः
पञ्चमीबद्धप्रतिज्ञात् बद्धप्रतिज्ञाभ्याम् बद्धप्रतिज्ञेभ्यः
षष्ठीबद्धप्रतिज्ञस्य बद्धप्रतिज्ञयोः बद्धप्रतिज्ञानाम्
सप्तमीबद्धप्रतिज्ञे बद्धप्रतिज्ञयोः बद्धप्रतिज्ञेषु

समास बद्धप्रतिज्ञ

अव्यय ॰बद्धप्रतिज्ञम् ॰बद्धप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria