सुबन्तावली ?बद्धपङ्कवता

Roma

स्त्रीएकद्विबहु
प्रथमाबद्धपङ्कवता बद्धपङ्कवते बद्धपङ्कवताः
सम्बोधनम्बद्धपङ्कवते बद्धपङ्कवते बद्धपङ्कवताः
द्वितीयाबद्धपङ्कवताम् बद्धपङ्कवते बद्धपङ्कवताः
तृतीयाबद्धपङ्कवतया बद्धपङ्कवताभ्याम् बद्धपङ्कवताभिः
चतुर्थीबद्धपङ्कवतायै बद्धपङ्कवताभ्याम् बद्धपङ्कवताभ्यः
पञ्चमीबद्धपङ्कवतायाः बद्धपङ्कवताभ्याम् बद्धपङ्कवताभ्यः
षष्ठीबद्धपङ्कवतायाः बद्धपङ्कवतयोः बद्धपङ्कवतानाम्
सप्तमीबद्धपङ्कवतायाम् बद्धपङ्कवतयोः बद्धपङ्कवतासु

अव्यय ॰बद्धपङ्कवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria