सुबन्तावली ?बद्धनिस्यन्द

Roma

पुमान्एकद्विबहु
प्रथमाबद्धनिस्यन्दः बद्धनिस्यन्दौ बद्धनिस्यन्दाः
सम्बोधनम्बद्धनिस्यन्द बद्धनिस्यन्दौ बद्धनिस्यन्दाः
द्वितीयाबद्धनिस्यन्दम् बद्धनिस्यन्दौ बद्धनिस्यन्दान्
तृतीयाबद्धनिस्यन्देन बद्धनिस्यन्दाभ्याम् बद्धनिस्यन्दैः बद्धनिस्यन्देभिः
चतुर्थीबद्धनिस्यन्दाय बद्धनिस्यन्दाभ्याम् बद्धनिस्यन्देभ्यः
पञ्चमीबद्धनिस्यन्दात् बद्धनिस्यन्दाभ्याम् बद्धनिस्यन्देभ्यः
षष्ठीबद्धनिस्यन्दस्य बद्धनिस्यन्दयोः बद्धनिस्यन्दानाम्
सप्तमीबद्धनिस्यन्दे बद्धनिस्यन्दयोः बद्धनिस्यन्देषु

समास बद्धनिस्यन्द

अव्यय ॰बद्धनिस्यन्दम् ॰बद्धनिस्यन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria