सुबन्तावली ?बद्धमण्डल

Roma

पुमान्एकद्विबहु
प्रथमाबद्धमण्डलः बद्धमण्डलौ बद्धमण्डलाः
सम्बोधनम्बद्धमण्डल बद्धमण्डलौ बद्धमण्डलाः
द्वितीयाबद्धमण्डलम् बद्धमण्डलौ बद्धमण्डलान्
तृतीयाबद्धमण्डलेन बद्धमण्डलाभ्याम् बद्धमण्डलैः बद्धमण्डलेभिः
चतुर्थीबद्धमण्डलाय बद्धमण्डलाभ्याम् बद्धमण्डलेभ्यः
पञ्चमीबद्धमण्डलात् बद्धमण्डलाभ्याम् बद्धमण्डलेभ्यः
षष्ठीबद्धमण्डलस्य बद्धमण्डलयोः बद्धमण्डलानाम्
सप्तमीबद्धमण्डले बद्धमण्डलयोः बद्धमण्डलेषु

समास बद्धमण्डल

अव्यय ॰बद्धमण्डलम् ॰बद्धमण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria