सुबन्तावली ?बद्धाञ्जलिपुट

Roma

पुमान्एकद्विबहु
प्रथमाबद्धाञ्जलिपुटः बद्धाञ्जलिपुटौ बद्धाञ्जलिपुटाः
सम्बोधनम्बद्धाञ्जलिपुट बद्धाञ्जलिपुटौ बद्धाञ्जलिपुटाः
द्वितीयाबद्धाञ्जलिपुटम् बद्धाञ्जलिपुटौ बद्धाञ्जलिपुटान्
तृतीयाबद्धाञ्जलिपुटेन बद्धाञ्जलिपुटाभ्याम् बद्धाञ्जलिपुटैः बद्धाञ्जलिपुटेभिः
चतुर्थीबद्धाञ्जलिपुटाय बद्धाञ्जलिपुटाभ्याम् बद्धाञ्जलिपुटेभ्यः
पञ्चमीबद्धाञ्जलिपुटात् बद्धाञ्जलिपुटाभ्याम् बद्धाञ्जलिपुटेभ्यः
षष्ठीबद्धाञ्जलिपुटस्य बद्धाञ्जलिपुटयोः बद्धाञ्जलिपुटानाम्
सप्तमीबद्धाञ्जलिपुटे बद्धाञ्जलिपुटयोः बद्धाञ्जलिपुटेषु

समास बद्धाञ्जलिपुट

अव्यय ॰बद्धाञ्जलिपुटम् ॰बद्धाञ्जलिपुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria