सुबन्तावली ?बद्धाङ्गुलित्रा

Roma

स्त्रीएकद्विबहु
प्रथमाबद्धाङ्गुलित्रा बद्धाङ्गुलित्रे बद्धाङ्गुलित्राः
सम्बोधनम्बद्धाङ्गुलित्रे बद्धाङ्गुलित्रे बद्धाङ्गुलित्राः
द्वितीयाबद्धाङ्गुलित्राम् बद्धाङ्गुलित्रे बद्धाङ्गुलित्राः
तृतीयाबद्धाङ्गुलित्रया बद्धाङ्गुलित्राभ्याम् बद्धाङ्गुलित्राभिः
चतुर्थीबद्धाङ्गुलित्रायै बद्धाङ्गुलित्राभ्याम् बद्धाङ्गुलित्राभ्यः
पञ्चमीबद्धाङ्गुलित्रायाः बद्धाङ्गुलित्राभ्याम् बद्धाङ्गुलित्राभ्यः
षष्ठीबद्धाङ्गुलित्रायाः बद्धाङ्गुलित्रयोः बद्धाङ्गुलित्राणाम्
सप्तमीबद्धाङ्गुलित्रायाम् बद्धाङ्गुलित्रयोः बद्धाङ्गुलित्रासु

अव्यय ॰बद्धाङ्गुलित्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria