सुबन्तावली ?बद्धाङ्गुलित्राण

Roma

पुमान्एकद्विबहु
प्रथमाबद्धाङ्गुलित्राणः बद्धाङ्गुलित्राणौ बद्धाङ्गुलित्राणाः
सम्बोधनम्बद्धाङ्गुलित्राण बद्धाङ्गुलित्राणौ बद्धाङ्गुलित्राणाः
द्वितीयाबद्धाङ्गुलित्राणम् बद्धाङ्गुलित्राणौ बद्धाङ्गुलित्राणान्
तृतीयाबद्धाङ्गुलित्राणेन बद्धाङ्गुलित्राणाभ्याम् बद्धाङ्गुलित्राणैः बद्धाङ्गुलित्राणेभिः
चतुर्थीबद्धाङ्गुलित्राणाय बद्धाङ्गुलित्राणाभ्याम् बद्धाङ्गुलित्राणेभ्यः
पञ्चमीबद्धाङ्गुलित्राणात् बद्धाङ्गुलित्राणाभ्याम् बद्धाङ्गुलित्राणेभ्यः
षष्ठीबद्धाङ्गुलित्राणस्य बद्धाङ्गुलित्राणयोः बद्धाङ्गुलित्राणानाम्
सप्तमीबद्धाङ्गुलित्राणे बद्धाङ्गुलित्राणयोः बद्धाङ्गुलित्राणेषु

समास बद्धाङ्गुलित्राण

अव्यय ॰बद्धाङ्गुलित्राणम् ॰बद्धाङ्गुलित्राणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria