सुबन्तावली ?बदरिकाश्रम

Roma

पुमान्एकद्विबहु
प्रथमाबदरिकाश्रमः बदरिकाश्रमौ बदरिकाश्रमाः
सम्बोधनम्बदरिकाश्रम बदरिकाश्रमौ बदरिकाश्रमाः
द्वितीयाबदरिकाश्रमम् बदरिकाश्रमौ बदरिकाश्रमान्
तृतीयाबदरिकाश्रमेण बदरिकाश्रमाभ्याम् बदरिकाश्रमैः बदरिकाश्रमेभिः
चतुर्थीबदरिकाश्रमाय बदरिकाश्रमाभ्याम् बदरिकाश्रमेभ्यः
पञ्चमीबदरिकाश्रमात् बदरिकाश्रमाभ्याम् बदरिकाश्रमेभ्यः
षष्ठीबदरिकाश्रमस्य बदरिकाश्रमयोः बदरिकाश्रमाणाम्
सप्तमीबदरिकाश्रमे बदरिकाश्रमयोः बदरिकाश्रमेषु

समास बदरिकाश्रम

अव्यय ॰बदरिकाश्रमम् ॰बदरिकाश्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria