सुबन्तावली ?बदरिकामाहात्म्यसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाबदरिकामाहात्म्यसङ्ग्रहः बदरिकामाहात्म्यसङ्ग्रहौ बदरिकामाहात्म्यसङ्ग्रहाः
सम्बोधनम्बदरिकामाहात्म्यसङ्ग्रह बदरिकामाहात्म्यसङ्ग्रहौ बदरिकामाहात्म्यसङ्ग्रहाः
द्वितीयाबदरिकामाहात्म्यसङ्ग्रहम् बदरिकामाहात्म्यसङ्ग्रहौ बदरिकामाहात्म्यसङ्ग्रहान्
तृतीयाबदरिकामाहात्म्यसङ्ग्रहेण बदरिकामाहात्म्यसङ्ग्रहाभ्याम् बदरिकामाहात्म्यसङ्ग्रहैः बदरिकामाहात्म्यसङ्ग्रहेभिः
चतुर्थीबदरिकामाहात्म्यसङ्ग्रहाय बदरिकामाहात्म्यसङ्ग्रहाभ्याम् बदरिकामाहात्म्यसङ्ग्रहेभ्यः
पञ्चमीबदरिकामाहात्म्यसङ्ग्रहात् बदरिकामाहात्म्यसङ्ग्रहाभ्याम् बदरिकामाहात्म्यसङ्ग्रहेभ्यः
षष्ठीबदरिकामाहात्म्यसङ्ग्रहस्य बदरिकामाहात्म्यसङ्ग्रहयोः बदरिकामाहात्म्यसङ्ग्रहाणाम्
सप्तमीबदरिकामाहात्म्यसङ्ग्रहे बदरिकामाहात्म्यसङ्ग्रहयोः बदरिकामाहात्म्यसङ्ग्रहेषु

समास बदरिकामाहात्म्यसङ्ग्रह

अव्यय ॰बदरिकामाहात्म्यसङ्ग्रहम् ॰बदरिकामाहात्म्यसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria