सुबन्तावली ?बदरीवण

Roma

नपुंसकम्एकद्विबहु
प्रथमाबदरीवणम् बदरीवणे बदरीवणानि
सम्बोधनम्बदरीवण बदरीवणे बदरीवणानि
द्वितीयाबदरीवणम् बदरीवणे बदरीवणानि
तृतीयाबदरीवणेन बदरीवणाभ्याम् बदरीवणैः
चतुर्थीबदरीवणाय बदरीवणाभ्याम् बदरीवणेभ्यः
पञ्चमीबदरीवणात् बदरीवणाभ्याम् बदरीवणेभ्यः
षष्ठीबदरीवणस्य बदरीवणयोः बदरीवणानाम्
सप्तमीबदरीवणे बदरीवणयोः बदरीवणेषु

समास बदरीवण

अव्यय ॰बदरीवणम् ॰बदरीवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria