सुबन्तावली ?बदरीपाचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाबदरीपाचनम् बदरीपाचने बदरीपाचनानि
सम्बोधनम्बदरीपाचन बदरीपाचने बदरीपाचनानि
द्वितीयाबदरीपाचनम् बदरीपाचने बदरीपाचनानि
तृतीयाबदरीपाचनेन बदरीपाचनाभ्याम् बदरीपाचनैः
चतुर्थीबदरीपाचनाय बदरीपाचनाभ्याम् बदरीपाचनेभ्यः
पञ्चमीबदरीपाचनात् बदरीपाचनाभ्याम् बदरीपाचनेभ्यः
षष्ठीबदरीपाचनस्य बदरीपाचनयोः बदरीपाचनानाम्
सप्तमीबदरीपाचने बदरीपाचनयोः बदरीपाचनेषु

समास बदरीपाचन

अव्यय ॰बदरीपाचनम् ॰बदरीपाचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria