सुबन्तावली ?बदरीनारायण

Roma

पुमान्एकद्विबहु
प्रथमाबदरीनारायणः बदरीनारायणौ बदरीनारायणाः
सम्बोधनम्बदरीनारायण बदरीनारायणौ बदरीनारायणाः
द्वितीयाबदरीनारायणम् बदरीनारायणौ बदरीनारायणान्
तृतीयाबदरीनारायणेन बदरीनारायणाभ्याम् बदरीनारायणैः बदरीनारायणेभिः
चतुर्थीबदरीनारायणाय बदरीनारायणाभ्याम् बदरीनारायणेभ्यः
पञ्चमीबदरीनारायणात् बदरीनारायणाभ्याम् बदरीनारायणेभ्यः
षष्ठीबदरीनारायणस्य बदरीनारायणयोः बदरीनारायणानाम्
सप्तमीबदरीनारायणे बदरीनारायणयोः बदरीनारायणेषु

समास बदरीनारायण

अव्यय ॰बदरीनारायणम् ॰बदरीनारायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria