सुबन्तावली ?बदरीच्छदा

Roma

स्त्रीएकद्विबहु
प्रथमाबदरीच्छदा बदरीच्छदे बदरीच्छदाः
सम्बोधनम्बदरीच्छदे बदरीच्छदे बदरीच्छदाः
द्वितीयाबदरीच्छदाम् बदरीच्छदे बदरीच्छदाः
तृतीयाबदरीच्छदया बदरीच्छदाभ्याम् बदरीच्छदाभिः
चतुर्थीबदरीच्छदायै बदरीच्छदाभ्याम् बदरीच्छदाभ्यः
पञ्चमीबदरीच्छदायाः बदरीच्छदाभ्याम् बदरीच्छदाभ्यः
षष्ठीबदरीच्छदायाः बदरीच्छदयोः बदरीच्छदानाम्
सप्तमीबदरीच्छदायाम् बदरीच्छदयोः बदरीच्छदासु

अव्यय ॰बदरीच्छदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria