Declension table of ?badanīya

Deva

NeuterSingularDualPlural
Nominativebadanīyam badanīye badanīyāni
Vocativebadanīya badanīye badanīyāni
Accusativebadanīyam badanīye badanīyāni
Instrumentalbadanīyena badanīyābhyām badanīyaiḥ
Dativebadanīyāya badanīyābhyām badanīyebhyaḥ
Ablativebadanīyāt badanīyābhyām badanīyebhyaḥ
Genitivebadanīyasya badanīyayoḥ badanīyānām
Locativebadanīye badanīyayoḥ badanīyeṣu

Compound badanīya -

Adverb -badanīyam -badanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria