Declension table of ?babhūvas

Deva

MasculineSingularDualPlural
Nominativebabhūvān babhūvāṃsau babhūvāṃsaḥ
Vocativebabhūvan babhūvāṃsau babhūvāṃsaḥ
Accusativebabhūvāṃsam babhūvāṃsau babhūṣaḥ
Instrumentalbabhūṣā babhūvadbhyām babhūvadbhiḥ
Dativebabhūṣe babhūvadbhyām babhūvadbhyaḥ
Ablativebabhūṣaḥ babhūvadbhyām babhūvadbhyaḥ
Genitivebabhūṣaḥ babhūṣoḥ babhūṣām
Locativebabhūṣi babhūṣoḥ babhūvatsu

Compound babhūvat -

Adverb -babhūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria