Declension table of ?babhūvānā

Deva

FeminineSingularDualPlural
Nominativebabhūvānā babhūvāne babhūvānāḥ
Vocativebabhūvāne babhūvāne babhūvānāḥ
Accusativebabhūvānām babhūvāne babhūvānāḥ
Instrumentalbabhūvānayā babhūvānābhyām babhūvānābhiḥ
Dativebabhūvānāyai babhūvānābhyām babhūvānābhyaḥ
Ablativebabhūvānāyāḥ babhūvānābhyām babhūvānābhyaḥ
Genitivebabhūvānāyāḥ babhūvānayoḥ babhūvānānām
Locativebabhūvānāyām babhūvānayoḥ babhūvānāsu

Adverb -babhūvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria