Declension table of ?babhūvāna

Deva

NeuterSingularDualPlural
Nominativebabhūvānam babhūvāne babhūvānāni
Vocativebabhūvāna babhūvāne babhūvānāni
Accusativebabhūvānam babhūvāne babhūvānāni
Instrumentalbabhūvānena babhūvānābhyām babhūvānaiḥ
Dativebabhūvānāya babhūvānābhyām babhūvānebhyaḥ
Ablativebabhūvānāt babhūvānābhyām babhūvānebhyaḥ
Genitivebabhūvānasya babhūvānayoḥ babhūvānānām
Locativebabhūvāne babhūvānayoḥ babhūvāneṣu

Compound babhūvāna -

Adverb -babhūvānam -babhūvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria