Declension table of ?babhuṣī

Deva

FeminineSingularDualPlural
Nominativebabhuṣī babhuṣyau babhuṣyaḥ
Vocativebabhuṣi babhuṣyau babhuṣyaḥ
Accusativebabhuṣīm babhuṣyau babhuṣīḥ
Instrumentalbabhuṣyā babhuṣībhyām babhuṣībhiḥ
Dativebabhuṣyai babhuṣībhyām babhuṣībhyaḥ
Ablativebabhuṣyāḥ babhuṣībhyām babhuṣībhyaḥ
Genitivebabhuṣyāḥ babhuṣyoḥ babhuṣīṇām
Locativebabhuṣyām babhuṣyoḥ babhuṣīṣu

Compound babhuṣi - babhuṣī -

Adverb -babhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria