Declension table of ?babhrukeśī

Deva

FeminineSingularDualPlural
Nominativebabhrukeśī babhrukeśyau babhrukeśyaḥ
Vocativebabhrukeśi babhrukeśyau babhrukeśyaḥ
Accusativebabhrukeśīm babhrukeśyau babhrukeśīḥ
Instrumentalbabhrukeśyā babhrukeśībhyām babhrukeśībhiḥ
Dativebabhrukeśyai babhrukeśībhyām babhrukeśībhyaḥ
Ablativebabhrukeśyāḥ babhrukeśībhyām babhrukeśībhyaḥ
Genitivebabhrukeśyāḥ babhrukeśyoḥ babhrukeśīnām
Locativebabhrukeśyām babhrukeśyoḥ babhrukeśīṣu

Compound babhrukeśi - babhrukeśī -

Adverb -babhrukeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria