Declension table of ?babhruṣī

Deva

FeminineSingularDualPlural
Nominativebabhruṣī babhruṣyau babhruṣyaḥ
Vocativebabhruṣi babhruṣyau babhruṣyaḥ
Accusativebabhruṣīm babhruṣyau babhruṣīḥ
Instrumentalbabhruṣyā babhruṣībhyām babhruṣībhiḥ
Dativebabhruṣyai babhruṣībhyām babhruṣībhyaḥ
Ablativebabhruṣyāḥ babhruṣībhyām babhruṣībhyaḥ
Genitivebabhruṣyāḥ babhruṣyoḥ babhruṣīṇām
Locativebabhruṣyām babhruṣyoḥ babhruṣīṣu

Compound babhruṣi - babhruṣī -

Adverb -babhruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria