Declension table of ?babhramuṣī

Deva

FeminineSingularDualPlural
Nominativebabhramuṣī babhramuṣyau babhramuṣyaḥ
Vocativebabhramuṣi babhramuṣyau babhramuṣyaḥ
Accusativebabhramuṣīm babhramuṣyau babhramuṣīḥ
Instrumentalbabhramuṣyā babhramuṣībhyām babhramuṣībhiḥ
Dativebabhramuṣyai babhramuṣībhyām babhramuṣībhyaḥ
Ablativebabhramuṣyāḥ babhramuṣībhyām babhramuṣībhyaḥ
Genitivebabhramuṣyāḥ babhramuṣyoḥ babhramuṣīṇām
Locativebabhramuṣyām babhramuṣyoḥ babhramuṣīṣu

Compound babhramuṣi - babhramuṣī -

Adverb -babhramuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria