Declension table of ?babhrakṣāṇā

Deva

FeminineSingularDualPlural
Nominativebabhrakṣāṇā babhrakṣāṇe babhrakṣāṇāḥ
Vocativebabhrakṣāṇe babhrakṣāṇe babhrakṣāṇāḥ
Accusativebabhrakṣāṇām babhrakṣāṇe babhrakṣāṇāḥ
Instrumentalbabhrakṣāṇayā babhrakṣāṇābhyām babhrakṣāṇābhiḥ
Dativebabhrakṣāṇāyai babhrakṣāṇābhyām babhrakṣāṇābhyaḥ
Ablativebabhrakṣāṇāyāḥ babhrakṣāṇābhyām babhrakṣāṇābhyaḥ
Genitivebabhrakṣāṇāyāḥ babhrakṣāṇayoḥ babhrakṣāṇānām
Locativebabhrakṣāṇāyām babhrakṣāṇayoḥ babhrakṣāṇāsu

Adverb -babhrakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria