Declension table of ?babhrakṣāṇa

Deva

MasculineSingularDualPlural
Nominativebabhrakṣāṇaḥ babhrakṣāṇau babhrakṣāṇāḥ
Vocativebabhrakṣāṇa babhrakṣāṇau babhrakṣāṇāḥ
Accusativebabhrakṣāṇam babhrakṣāṇau babhrakṣāṇān
Instrumentalbabhrakṣāṇena babhrakṣāṇābhyām babhrakṣāṇaiḥ babhrakṣāṇebhiḥ
Dativebabhrakṣāṇāya babhrakṣāṇābhyām babhrakṣāṇebhyaḥ
Ablativebabhrakṣāṇāt babhrakṣāṇābhyām babhrakṣāṇebhyaḥ
Genitivebabhrakṣāṇasya babhrakṣāṇayoḥ babhrakṣāṇānām
Locativebabhrakṣāṇe babhrakṣāṇayoḥ babhrakṣāṇeṣu

Compound babhrakṣāṇa -

Adverb -babhrakṣāṇam -babhrakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria