Declension table of ?babhraṃśvas

Deva

NeuterSingularDualPlural
Nominativebabhraṃśvat babhraṃśuṣī babhraṃśvāṃsi
Vocativebabhraṃśvat babhraṃśuṣī babhraṃśvāṃsi
Accusativebabhraṃśvat babhraṃśuṣī babhraṃśvāṃsi
Instrumentalbabhraṃśuṣā babhraṃśvadbhyām babhraṃśvadbhiḥ
Dativebabhraṃśuṣe babhraṃśvadbhyām babhraṃśvadbhyaḥ
Ablativebabhraṃśuṣaḥ babhraṃśvadbhyām babhraṃśvadbhyaḥ
Genitivebabhraṃśuṣaḥ babhraṃśuṣoḥ babhraṃśuṣām
Locativebabhraṃśuṣi babhraṃśuṣoḥ babhraṃśvatsu

Compound babhraṃśvat -

Adverb -babhraṃśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria