Declension table of ?babhraṃśāna

Deva

NeuterSingularDualPlural
Nominativebabhraṃśānam babhraṃśāne babhraṃśānāni
Vocativebabhraṃśāna babhraṃśāne babhraṃśānāni
Accusativebabhraṃśānam babhraṃśāne babhraṃśānāni
Instrumentalbabhraṃśānena babhraṃśānābhyām babhraṃśānaiḥ
Dativebabhraṃśānāya babhraṃśānābhyām babhraṃśānebhyaḥ
Ablativebabhraṃśānāt babhraṃśānābhyām babhraṃśānebhyaḥ
Genitivebabhraṃśānasya babhraṃśānayoḥ babhraṃśānānām
Locativebabhraṃśāne babhraṃśānayoḥ babhraṃśāneṣu

Compound babhraṃśāna -

Adverb -babhraṃśānam -babhraṃśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria